SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तृतीय भाग। सिद्धनका बर्ष। गंघाढयं सुफ्यो मधुवतगणैः संग बरं चंदनं __ पुष्पौध विमलं सदक्षतचर्य रम्यं चल दीपकं । धूप गंधयुतं ददामि विविध श्रेष्ठं फलं लव्वये सिद्धानां युगपरक्रमाय विमलं सेनोचरं वांछित ॥ __ओं ही सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनपदप्राप्तये अप निर्वपामीति स्वाहा। सोलह कारणचा अर्थ उदकचंदनतदुलपुष्पकैश्चरुसुदीपसुधूपफलार्यक। घालमंगलगानरवाकुले जिनगृह जिनहेतुमाई यजे। ओं ही दर्शनविशुद्धयादिषोडशनारणेभ्यो अर्घ निर्वपामीति स्वाहा। दशलक्षण धर्मका अर्ध । उदकचंदन दुलपुष्पकैश्वरसुदीपसुधूपफलार्यकः । घवलमंगलगानश्वाकुले जिनगृहं जिनधर्ममई यजे ॥५॥ ___ओं हों अहन्मुखकमलसमुद्भवोत्तमनमामार्दवावनौवसत्यसंयमतप. स्त्यागाञ्चिन्यब्रह्मवर्यदशलक्षणिश्चमेन्योऽयं निपानीति स्वाहा । उदकचंदनतंदुलपुष्पकैश्वरसुदीपसुधृपफलापकः । घवलमंगलगानरवाकुले जिनगृहे जिनरत्नमहं यजे ॥ ॥ __ओं ही अयंगसम्यग्दर्शनात्र अष्टविवमन्यज्ञानाय त्रयोदशप्रचारसन्यक् चारित्राय अर्घ निर्वपानीति स्वाहा ।
SR No.010333
Book TitleJain Bal Bodhak 03
Original Sutra AuthorN/A
AuthorBharatiya Jain Siddhant Prakashini Sanstha
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages263
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy