SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३६८ शेषाणामन्तर्मुहूर्तम् ||२१|| विपाकोऽनुभावः ||२२|| स यथानाम ||२३|| ततश्च निर्जरा ||२४|| तत्त्वार्य-सूत्र नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्त प्रदेशाः ||२५|| सद्यसम्यक्त्व हास्य रति पुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ||२६|| नवमोऽध्यायः आस्रवनिरोधः संवरः ||१|| सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रः ॥२॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः || ४ || ईर्याभाषणादाननिक्षेपोत्सर्गाः समितयः ||५|| उत्तमः क्षमामार्दवार्जव शौच सत्य संयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ||६|| अनित्याशरणसंसारैकत्वान्यत्वा शुचित्वास्रवसंवरनिर्जरालोक वोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जराथं परिसोढव्याः परीषहाः ||८|| क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्या रतिस्त्रीचर्यानिषद्याशय्या क्रोशवधयाचनाऽलाभरोगतृणस्पर्श मल सत्कारपुरस्कारप्रज्ञा ज्ञानादर्शनानि ॥ ॥ सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ||१०||
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy