SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ-सूत्र पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ।।६।। मत्यादीनाम् ॥७॥ चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्राप्रचला-प्रचलाप्रचला. स्त्यानगद्धिवेदनीयानि च ||८ सदसद्वेद्य ॥६ - दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशन-. वभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरण संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोमा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीनपुंसक वेदा: ॥१०॥ नारकतैर्यग्योनमानुषदैवानि ॥११. . गतिजातिशरीराङ्गोपाङ्गनिर्माणवन्धनसङ्घात संस्थानसंहन नस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योतोच्छ. वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्त स्थिरादेययशांसि सेतराणितीर्थकृत्त्वं च ॥१२॥ . . . .... उच्चैर्नीचैश्च ॥१३॥ . ...... .... .... दानादीनाम् ॥१४॥ आदितस्तिसृणामन्त रायस्य च त्रिशत्सागरोपमकोटीकोटयः .. परा स्थितिः ॥१५॥ सप्ततिर्मोहनीयस्य ||१६|| नामगोत्रयोविंशतिः ॥१७॥ .. त्रयस्त्रिशत्सागरोपमाण्यायुष्कस्य ॥१८॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥१६॥ नामगोत्रयोरष्टौ ॥२०॥ .
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy