SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६२ स्वाध्याय-सुधा अहवा(१) चरमसमय-अजोगि-भवत्थकेवलनाणं च (२) अचरमसमय-अजोगि-भवत्थकेवलनाणं च । से त्तं अजोगिभवत्थकेवलनाणं । से त्तं भवत्थकेवलनाणं । सुत्तं २० से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पण्णत्तं, तं जहा(१) अणंतरसिद्धकेवलनाणं च (२) परंपरसिद्धकेवलनाणं च । सुत्तं २१ से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पण्णरसविहं पण्णत्तं, तं जहा १ तित्थसिद्धा २ अतित्थसिद्धा... ३ तित्थयरसिद्धा ४ अतित्थयरसिद्धा ५ सयंवुद्धसिद्धा ६ पत्तेयबुद्धसिद्धा ७ बुद्धवोहियसिद्धा ८ इथिलिंगसिद्धा ६ पुरिसलिंगसिद्धा १० नपुंसकलिंगसिद्धा ११ सलिंगसिद्धा १२ अन्नलिंगसिद्धा ... १३ गिहिलिंगसिद्धा १४ एग सिद्धा १५ अणेगसिद्धा.. से तं अणंतरसिद्ध-केवलनाणं ?
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy