SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६१ नंदी-सुत्तं सु. १६ से किं तं केवलनाणं ? केवलनाणं दुविहं पण्णत्तं, तं जहा(१) भवत्थकेवलनाणं च। (२) सिद्धकेवलनाणं च । . : . से किं तं भवत्थकेवलनाणं?.. भवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा(१) सजोगिभवत्थकेवल नाणं च, (२) अजोगिभवत्थकेवलनाणं च। . से किं तं सजोगिभवत्थकेवलनाणं? .. सजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा(१) पढमसमय-सजोगि-भवत्थकेवलनाणं च (२) अपढमसमय-सजोगि-भवत्थकेवलनाणं च । अहवा-- (१) चरमसमय-सजोगी-भवत्थकेवलनाणं च (२) अचरमसमय-सजोगी-भवत्थकेवलनाणं च । से तं सजोगिभवत्थकेवलनाणं । से कि तं अजोगिभवत्थकेवलनाणं ? अजोगिभवत्थकेवलनाणं दुविहं पण्णत्तं, तं जहा--- (१) पढमसमय-अजोगि-भवत्थकेवलनाणं च (२) अपढमसमय-अजोगि:भवत्थकेवल नाणं च ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy