SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पंचविसइमं अभयणं नन्नट्ठे पाणहेडं वान विं निव्वाणाय वा । तेसि विमोक्खणट्ठाए इमं १६३ नवि जाणसि वेयमुंहं नवि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च जं च धम्माण वा मुहं ॥ ११ ॥ जे समत्था समुद्धत्तु परं अप्पाणमेव यं । न ते तुमं वियाणासि अह जाणासि तो भंण ।। १२ ।। वयणमव्ववी ॥ १० ॥ . तस्सऽक्खेवपमोदखं च अचयन्तो तहि दियो । सपरिसो पंजली होउं पुच्छई तं महामुणि ॥ १३ ॥ जे समत्था समुद्धत्तुं परं एयं मे संसयं सव्वं साहू वेयाणं च मुहं ब्रूहि बूहि जन्माण जं मुहं । नक्खत्ताण मुहं ब्रूहि ब्रूहि धम्माण वा मुहं ॥ १४ ॥ अग्निहोत्तमुहा वेया जन्नट्टी नक्खत्ताण मुहं चन्दो धम्माणं अप्पाणमेव य । कहय पुच्छिओ ।। १५ ।। वेयसां मुहं । कासवो मुहं ॥ १६ ॥ जहा चन्दं गहाईया चिट्ठन्ती वन्दमाणा नमसन्ता उत्तमं अजाणगा विज्जा माहणसंपया । जन्नवाई गूढां सज्झायतवसा भासच्छन्ना इवऽग्गिणो ।। १८ ।। जो लोए वम्भणो वृत्तो अग्गी का महिओ जहां । सया कुसल संदिट्ठ तं वयं वूम माहणं ॥ १६ ॥ पंजलीउडा । महारिणो || १७ || जो न सज्जइ आगन्तुं पव्वयन्तो न सोयई । • रमए अज्जवयणंमि तं वयं बूम माहणं ॥ २० ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy