SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७२ संबुद्धो सो तहिं भगवं परं संवेगमागओ । आपुच्छम्मापियरो पव्वए अणगारियं ॥ १० ॥ जहित्तु संगं च महाकिले सं महन्तमोहं कसिणं भयावहं । परियायधम्मं चभिरोयएज्जा अहिंस सच्चं च अतेणगं च पडिवज्जिया वयाणि सीलाणि परमहेय ॥ ११ ॥ तत्तो य वम्भं अपरिग्गहं च । पंच महव्वयाणि चरिज्ज धम्मं जिणदेसियं विऊ ॥ १२ ॥ सव्वेहि भूएहिं दयाणकम्पी सावज्जजोगं खन्तिक्खमे संजयवम्भयारी । परिवज्जयन्तो चरिज्ज भिक्खू सुसमाहिइन्दिए ॥ १३ ॥ कालेण कालं विहरेज्ज र उवेहमाणो उ वलावलं जाणिय अप्पणी य । सीहो व सद्देण न संतसेज्जा उत्तरज्झयणं वयजोग सुच्चा न असम्भमाहु || १४ || परिव्वज्जा पियमप्पियं सव्व तितिक्खएज्जा । न सव्व सव्वत्थऽभिरोयएज्जा न यावि पूयं गरहं च संजए ॥ १५ ॥ माणवेहि जे भावओ संपगरेइ भिक्खू । अगछन्दाइह भयभेरवा तत्थ उइन्ति भीमा दिव्वा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy