SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १२० जाततेयं पाएहि हणह जे भिक्खु आसीविसो उग्गतवो महेसी घोरव्वओ घोरपरक्कमो य । अगणिं व पक्खन्द पयंगसेणा जे भिक्खुयं भत्तकाले वहेह ॥ २७ ॥ उत्तरभयणं सीसेण एयं सरणं उवेह समागया सव्वजणेण तुब्भे । जइ इच्छह जीवियं वा धणं वा अवमन्नह || २६ ॥ लोगं पि एसो कुविओ उहेज्जा ॥ २८ ॥ अवहेडिय निव्भेरियच्छे रुहिरं वमन्ते पिट्ठि उत्तमंगे पसारियावाहु अकम्मट्ठे । ते पासिया खण्डिय कटुभए उड्ढमुहे निग्गयजीहनेत्ते ॥ २६ ॥ इसिं पसाएइ विमणो विसण्णो अह माहणो सो । सभाfरयाओ हीलं च निन्दं च खमाह भन्ते ! ॥ ३० ॥ अयाणएहिं वालेहि मूढेहि महप्पसाया इसिणो हवन्ति जं हीलिया तस्स खमाह भन्ते ! | पुव्वि च इण्हि च अणागयं च नहु मुणी कोवपरा हवन्ति ।। ३१ ।। मणप्पदोसो न मे अस्थि कोइ ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy