SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथश्रुतनिश्रितम् ? २ चउब्विहं मूल:- से किं तं सुत्र निस्सि पण्णत्तं तं जहा उग्गह १ ईहा २ अवाओ ३ धारणा ४ ( सू० २७) "" टीका :- " से किं त" मित्यादि, अथ किं तच्छुतनिश्रितं मतिज्ञानम् १ गुरुराह— श्रुतनिश्रतं मतिज्ञानं चतुर्विधं प्रज्ञप्त, तद्यथा अवग्रह ईहा पायो भरणा च तंत्र अवग्रहणमवग्रहः अनिर्देश्यसामान्य मात्र रूपार्थग्रहणमित्यर्थः यदाह चूणिकृत् " सामन्नरसरूवादि विसेसण रहियस्स अनि सरस अवगणमवग्ग" इति । तथा ईहनमीहा, सद्भूतार्थ पर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्त भवति - श्रवमहादुत्तर कालमवायात्पूर्वं सद्भूतार्थ विशेषोपादानाभिमुखोऽसदभूतार्थ विशेष परित्यागाभिमुख: प्रायोऽत्र मधुरत्वादयः शंखादि शब्दधर्म्मा दृश्यन्ते न स्वरककेश निष्ठुरतादय शार्ङ्गदि शब्दधर्म्मा इत्येवं रूपो मतिविशेष ईहाश्रहच भाष्यकृत् - " भूयाभूय विसेसादाराच्चायाभिमुद्दमीहा " तथा तस्यैवाव ग्रहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽवाय: शांख एवायं शाङ्ग एवा (व वा ) यमित्यादि रूपोऽवधारणात्मक प्रत्ययोsवाय इत्यर्थः तस्यैवार्थस्य निरणीर्तस्य धरणं धारणा, साच त्रिधा - अविच्युतिर्वासना स्मृतिम्य तत्र तदुपयोगादत्रिच्यवनमविच्युतिः साचान्तमुहूर्त्त प्रमाणा, ५१ For Private And Personal Use Only -
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy