SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ (५५ ) अथ दशमो ऽधिकारः प्रश्नः पुनः पृच्छयत एष पूज्या निगोदजीवानधिकृत्य तद्वत् । निगोदजीवाश्च निगोद एव तिष्ठन्ति केनाशुभकर्मणा ते ॥ १ ॥ यत्ते हि जन्मात्ययमाचरन्तः कर्माणि कर्तुं न लभन्ति वेलाम् । तत्कर्मणा केन परेतदुःखा-'' नन्तव्यथां ते ऽनुभवन्ति दीनाः ॥ २ ॥ ये तेषु केचिद्यवहारराशिमायान्ति ते स्युः क्रमतो विशिष्टाः ।। राशेः पुनर्ये व्यवहारनाम्नो निर्गत्य जीवा अभियान्ति ते ऽपि ॥ ३॥ निगोदजीवत्वमथो लभन्ते कथं व्यवस्था कुत आविरस्ति । निशम्यतां सम्यगयं विचारो विचारसञ्चारितचित्तवृत्ते ॥ ४ ॥ ५ मरणम् । ६ परेता नारकास्तेपां यानि दुःखानि तेभ्योऽप्यनन्ता व्यथा. येषां ते।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy