SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) समाश्रितो यथार्थवेदिभिः ॥ ७ ॥ एवं सति प्राज्ञवराः कथं न तत् क्षेत्रस्य साङ्कर्यमथो भवेत्तथा । परस्परालिङ्गितब्रह्मणो ऽप्यहो सङ्कीर्णता केन भवेन्न तत्र ॥ ८ ॥ Tea कस्यापि मनीषिणो हृदि प्रभूतशास्त्राक्षरसङ्ग्रहे सति साङ्कर्यमस्योरसि नैव जायते न चाक्षराणां परिपिण्डता भवेत् ॥ ९ ॥ एवं चिदाश्लिष्टदिवः समन्ततो भिर्ब्रह्म परम्पराश्रितैः । 2. सङ्कीर्णता ऽथो नभसा न ब्रह्मणा - मिह प्रवीणा इति संविदा जगुः ॥ १० ॥ इत्थं हि सिद्धैः परिपूरितं शिवक्षेत्रं न सङ्कीर्णमहो भवेत्कदा ।... सिद्धास्तथा सिद्धपरम्पराश्रिताः. सायबाधारहिता जयन्ति भोः ॥ ११ ॥ 2 इति जैनतत्वसारे जीवकर्मविचारे सुरचन्द्रमनःस्थिरीकारे एकसिद्धक्षेत्रे ऽनेकसिद्धावस्थानामिधानोक्तिलेशो नवमो ऽधिकारः ॥ ३ ब्रह्मशद्वार्थवादीभिः । ४ मिथोमिलितज्ञानस्य ज्योतिषो वा ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy