SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ( ३७ ) ताजा सृष्टिरथापि कल्पस्तज्जो वैदद्भिस्त्विति ब्रह्म मूढं । ૧૮ विज्ञाप्यते किं न च तैस्तथैषां " वन्ताहृतेर्ब्रह्मणि किं न दोषः ॥ २० ॥ लोके तथैकादिकत्राह्मणादिघाते ऽत्र हत्या महती निगद्या । तन्निघ्नतो ब्रह्मण एव सृष्टिं कशी स्याददया दयालोः ॥ २१ ॥ तज्जातसृष्टिं न हि तस्य हिंसा निहिंसतद्भवतीति चोद्यते । सम्पाद्य सम्पाद्य सुतान्स्वकीयान्पितुतस्तर्हि न कोपि - दोषः ॥ २२ ॥ लीलेयमस्यास्ति यदीति चेद्द्रीनिहिंसतस्य न चास्ति पापम् । CONCE एवं हि राज्ञो मृगयां गतस्य जीवान्नतः पातकमेव न स्यात् ।। २३ ।। १७ ब्रह्मवादिभिः । १८ परब्रह्मादिकर्तृवादिनां । १९ यत्तु सृष्टिकाले स्वस्मात्सर्वं निष्काषितं तदा तु तत्सर्वं वान्तमित्र पुनव संहृतिकाले सर्वस्यापि जगतः आत्मनि संलीनीकरणाद्भक्षणमिवेति तेन सृष्टिकता वान्ताहृतिदोषो ऽपि न वितारितः । २० हत्या ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy