SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सद्रव्यनिद्रव्यनरादिभेदभृत् ॥ १५ ॥ सप्तभिः कुलकम् ॥ अनेन किं पल्लवितेन येन यद् दृश्यते तद्विपरीतमेव । कार्ये पुनः कारणजा गुणाः स्युविद्वांस एवं निगदन्ति तज्ज्ञाः ।। १६ ॥ यदैत्र दृश्यं किल वस्त्वनित्यं तंद्रह्मणो जातमिदं हि सृष्टौ । तद्योगिनः केन विहाय शीघ्र जुगुप्स्यमेतदृणते विरागम् ॥ १७ ॥ यद् द्वेषरागादिविरूपमुज्झ्यं जगत्स्वरूपं वरयोगवद्भिः। तदेव सर्वं खलु ब्रह्मणैव स्वस्मिन्कथं धार्यमहो युगान्ते ॥ १८ ॥ तदा विवेको ऽस्ति न ब्रह्मरूपे ऽसौ वा शुकायेषु न योगवत्सु । कार्यं च धार्यं च यदादिपुंसो निन्द्यं च हेयं च तदन्यपुंसाम् ॥ १९ ॥ १० संसारे । ११ सर्व वस्तु । १२ सर्गकाले । १३ । वस्तु । १४ शुकादिभिः । १५ आदिपुरुषस्य पुराणपुरुषस्यार्थात्परह्मनामनि। १६ शुकादीनां योगिनाम् ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy