SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ( ९ ) तृतीयो ऽधिकारः स्वामिन्ननाकारतया हि जीवो निरिन्द्रियः केन च लाति कर्म । निरक्ष्य पूर्वं तत औत्मलेयं पण्यादिना न्याददते पुमांसः ॥ १ ॥ आत्मा तु नेहकू, घटते न चैतत् सत्यं, विनापीन्द्रियतो ऽप्यथात्मा । भव्याश्रितं कर्म समाददीत शक्तेः स्वभावाच्च शृणु स्वरूपम् ॥ २ ॥ यथेन्द्रियाकारविवर्जितोऽयं ૩૯ कर्ता शृणोत्येव निजाङ्गजापम् । भक्तं निरीक्ष्याथ विलाति पूजां पाणिं विना चोद्धरतीह भक्तान् ॥ ३ ॥ पापं हरत्याशु कृतं स्वकैर्यदनन्तशक्तेः सहजात्तथात्मा । ३५ आत्मना लेयं ग्राह्यं यद्वस्तु स्यात्तद्वस्तु पाण्यादिना नियत माददते इत्यर्थः । ३६ करादिना । ३७ गृह्णन्ति । ३८ भविष्यत्कालभोगार्ह भवितव्यताश्रितं । ३९ अयमिति कर्तृवादिलोकप्रसिद्धः कर्ता ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy