SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (८.) शुभाशुभानि प्रविदन्नवश्यम् । जीवस्य कर्मग्रहणे स्वभावो ज्ञानं विनाप्यस्ति निदर्शनं यत् ।। ९ ।। यथैव लोके किल चुम्बको ऽप्ययं संयोजकैोजितमंजसा भृशम् । सोरं तथा ऽसारमयो विचारितं गृङ्गाति येनाव्यवधानमात्मनः ॥ १० ॥ कालात्मभाव्यादिनियोजितान्यहो स्वभावशक्तेश्च शुभाशुमानि यत् । कर्माणि सामीप्यसमाश्रितान्यय-- : मात्मापि गृह्णाति तथाविचारितम् ॥ ११ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे संरचन्द्रमनःस्थिरीकारे जीवस्य शुभाशुभकर्मग्रहणोक्तिलेशो द्वितीयो ऽधिकारः ।। - ३१ ज्ञानं विनापि जैनाभिप्रायेण जीवस्य ग्रहणस्वभावोऽस्ति अब दृष्टान्तो यथा लोके किलेत्यादि । ३२ कोई कान्तविद्युत्सारादि । ३३ . मुण्डादि । ३४ येन सारेण लोहेनाथवासारणलोहेन सहात्मनः स्म स्याव्यवधानं अन्तरं नास्ति ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy