SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१४३) पुराणशास्त्राहितबुद्धयस्तु पुरातनी युक्तिमिहाद्रियन्ताम् ॥ ५॥ परं विचारेत्र न गोचरो मे प्रायेण मुह्यन्ति मनीषिणोऽपि । अमुं विना केवलिनं न वक्तुं व्यक्तोपि शक्तः सकलश्रुतेक्षी ॥६॥ अतस्तु वैयात्यमिदं मदीयमुदीक्ष्य दर्तन हसो विधेयः। बालोऽपि पृष्ठो निगदेप्रमाणं वार्भुजाभ्यां स्वधिया न किं वा ॥ ७ ॥ यवेदमेवात्मधियां समस्तु शास्त्रं यतः शासनमस्त्यथास्मात् । यदुक्तिप्रत्युक्तिनियुक्तियुक्तं तहाभियुक्ताः प्रणयन्ति शास्त्रम् ॥ ८॥ यदास्ति पूर्वेष्वखिलोपि वर्णानुयोग एतन्न्यगदन्विदांवराः । इयं तदा वर्णपरम्परापि तत्रास्ति तच्छास्त्रमिदं भवत्वपि ॥ ९ ॥ आनन्दनायास्तिकनास्तिकानां ममोद्यमोऽयं सफलोऽस्तु सर्वः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy