SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ( १४२ ) ॥अथ एकविंशोऽधिकारः॥ reir winne- . अमुं विचारं मुनयः पुरातना ग्रन्थेषु जग्रन्थुरतीव विस्तृतम् । परं न तत्र द्रुतमल्पमेधसा*मैदंयुगीनानां मतिः प्रसारिणी ॥ १ ॥ मया परप्रेरणपारवश्यादजानतापीति विधृत्य धृष्टताम् । प्रश्ना व्यतायन्त कियन्त एते परेण पृष्टाः पठितोत्तरोत्तराः ॥२॥ शैवेन केनापि च जीवकर्मणी आश्रित्य पृच्छाः प्रसभादिमाः कृताः। माभूज्जिनाधीशमतावहेलेत्यवेत्य मक्षुत्तरितं मयैवम् ॥ ३॥ यथा यथा तेन हृदुत्थतर्कमाश्रित्य पृच्छाः सहसा क्रियन्त । तथा तदुक्तं पुरतो निधाय मया व्यतार्युत्तरमाईतेन ॥ ४ ॥ मया विदं केवललौकिकोक्तिप्रसिद्धमाधीयत पृष्ठशासनम् । . * मैदंयुगीना न ?
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy