SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ( ११२ ) प्रोलसमानस्य निहन्ति पौरुषम् । श्रच्छायमथापि स्य रुषे व्यतिक्राम्यत एव पुम्सः ॥ १४ ॥ एवं पदार्था बहवोऽयजीवाः सुखस्य दुःखस्य च हेतवः स्युः । देवाधिदेवप्रतिमाप्यजीवा सती न किं सा सुखहेतुरत्र ॥ १५ ॥ वरं निजेशप्रतिमापि तर्हि दृष्टा सती भक्ततमांसि हन्तु । परन्तु याऽस्याः क्रियते सपर्या साऽजीवतः कस्य च किंफला स्यात् ॥ १६ ॥ नैवं त्वजीवापि सती वैरार्चा समर्चिता पुण्यफलाय नूनम् । त्वं विद्धि चित्ते प्रतिमा यदीया या या सका स्वोत्थगुणप्रदा स्यात् ॥ १७ ॥ यथा ग्रहाणां प्रतिभा अजीवाः २० महेश्वरो महानायकः सार्वभौमादिस्तस्य छाया तत्तथा विभाषा सेनासुराछायाशालानिशानामिति क्लीवता एवमग्रेपि वाच्यम् । २१ महेश्वरस्य | २२ उल्लङ्घमानस्य । २३ स्वर्णरूप्यरत्नवस्त्रकम्बल सिद्धान्नपानौषधादिपदार्था अनेके सन्ति । २४ अजीवत्वहेतोः । २५ देवगतिमा |
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy