SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ . ( १११ ) रामोऽपि सीताश्रितमौलिरत्नमासाद्य सीताप्तिरति व्यजानात् ॥ ९॥ नानास्ति कश्चित्तु तयोः शरीराकारस्तथापीह तयोस्तथाविधम् । सुखं समायाद्यदजीवतोप तहीश्वराचापि सुखाय किं न ॥ १० ॥ इत्थं चरित्रेऽस्ति च पाण्डवानां यद्रोणसूरिप्रतिमापुरस्तात् । भिल्लैकलव्यस्य 'किरीटिवद्धनुविद्या सुसिद्धति जगत्प्रतीतम् ॥ ११ ॥ तथा च चञ्चादिकवस्त्वजीवं क्षेत्रादिरक्षाकरणे समर्थम् । छायाप्यशोकस्य च शोकहीं कलेस्तु सौ स्यात्कलहाय नृणाम् ॥ १२ ॥ अजारजोमुख्यमथाप्यजीवं पुण्यादिहान्यै भवतीति लोकः । अस्पृश्यकच्छायमजीवमेवं यल्लङ्घमानस्य निहन्ति पुण्यम् ॥ १३ ॥ गु-वधूच्छायमपीह भोगिनः १५ स्वामिमूर्तिरपि । १६ नाम्नः । १७ अर्जुन । १८ छाया। १९ चण्डालादिसत्का छाया ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy