SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (१००) सन्तोषनिर्दूषणवीतरागताः। निःसङ्गता चाप्रतिबद्धचारितासज्ज्ञानितानिर्विकृतिप्रसन्नताः ॥ ४॥ .. सद्गोष्ठितानिश्चलताप्रकाशिताअस्वामिसेवित्वमतीवसत्त्वताः । निर्भीकताल्पाशनताविशिष्टतासंसारसम्बन्धजुगुप्सतादयः ॥ ५॥ अंत्रेदृशा अल्पगुणा अभूवन् सिद्धिश्रितो ते तु भवन्त्यनन्ताः। ... क्षेत्रस्वाभावादथ सिद्धभावाधबा शिवात्केवलिवाक्प्रमाणात् ॥ ६॥ . . . विशेषकम् ॥ तत्सेवकेनापि तदीयशीलविधायिना भाव्यमिति प्रतीतम् । ... . i तथा च सिद्धा यदमूर्तरूपा .. ६५ संसारसम्बन्धेनायं मम स्वामी अहं चास्य सेवी सेवकः तहि मया किञ्चित्कर्मकरेण इव भाव्यमिति भावाभावः सम्बन्धमनुभवत्येव । ६६ अर्थात् मुमुक्षुषु । ६७ सिद्धिं गतानां मुमुक्षूणां । ६८ लोके । ६९ मया सिद्धाः स्मर्तव्या.यथाहमप्येतादृशो ऽपुनीवो भर वामीति विचिन्त्य सिद्धान्स्वामित्वेन सम्पाध स्वमात्मानं च तत्सेवकतया प्रकल्प्य यदि तत्सेवामाचरति तदेशेन तेन भान्यमित्याह । -
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy