SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( ९८ ) परन्तु सिद्धादिमीय सत्ता नो मादृशैरगतैः प्रदर्श्या ॥ ९ ॥ त्वं चेतसि स्वे परिभावयैवं लङ्कास्ति वा नो ननु वर्तते सा । त्वया मया सर्वजनैरपीयमाकर्ण्यते केन न मन्यते सा ॥ १० ॥ एवं तदा त्वमिह स्थितः सन् लङ्कां पुरीं तां मम दर्शयात्र । श्रुत्वेति सोऽभाषत नास्तिकाख्य इहस्थितैः कैर्ननु दते सा ॥ ११ ॥ त्वमित्थमेवात्मनि - मानयात्र स्थितैस्तु लङ्का न यथा निरीक्ष्यते । न स्वर्गमोक्षादिपदं तथैव छद्मस्थपुम्भिः परिवीक्ष्यमत्रगैः ॥ १२ ॥ 1 # इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनः स्थिरीकारे नास्तिकस्य सकलमत्यक्षेऽपि कस्मिंश्चिद्वस्तुनि निजप्रत्यक्षतानिराकरणोक्तिलेशः पञ्चदशोऽधिकारः || ५९ एषामियमिदमीया सा चासौ सत्ता च तथा देवसम्बन्धिनी सत्ता एतत्सिद्धौ हि सिद्धा एतद्विपरीतपापहेतुप्राप्या नरकगतिसत्तेतिः स्वया । ६० अत्रस्थितैः । .
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy