SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ('९७') सन्त्यास्तिका आप्तवचः प्रमाणकाः तत्प्रेत्यैदर्शा निवसन्ति भूरिशो लक्ष्मेक्षवन्नास्तिकवत्तु लक्ष्मवान् ॥ ५ ॥ सत्यं मुने तत्फलतो ऽपि पृष्ठगं लक्ष्मावसेयं हि भवेदवश्यम् । परन्तु न स्वर्गपरेतलोकौं कयापि बोध्यो ननु चेष्टयापि ॥ ६ ॥ मैवं वदः कोविद शक्तिशम्भु - गणेशवीरादिक देवसंहतिः । शैवाङ्गिमान्याथ तुरुष्कपूज्याः फिरस्तपे गम्बरपीरमुख्याः ॥ ७ ॥ तदीयसेवोत्थिततादृशेन फलेन वेद्या न हि सन्ति ते किम् । सन्तीति चेते त्रिदशा न मर्त्याः प्रायो न दृश्याः कलिकालयोगतः ॥ ८ ॥ दूरस्थतयोग्यनिवासभूमेरगम्यतत्क्षेत्रपथा मनुष्याः । ५७ परभव । ५८ लक्ष्मेक्षा इव लक्ष्मेक्षवत् लक्ष्मदर्शका इव । यथा लक्ष्मवान् अङ्की स्वास्थमपि लक्ष्म न पश्यति तथा नास्तिकोsपि स्वर्गादि न पश्यति इति समानमुत्तरम् । १३
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy