SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ( ९५ ) इदं "विदां सुन्दर, स त्वमैदपर्य विजानीहि मयोच्यमानम् । वस्त्वस्ति यत्प्राणभृदङ्गभाग-, :, भूतं प्रदृश्यं न परन्त्वमूर्त्तम् ।।.३१ ॥ . अतः किलाकारवतोऽङ्गिनोऽङ्गजं . .. तदङ्गभूतं च यदस्ति वस्तु । दृश्यं तदेवाथ न सन्त्यनाकृते- ... र्जीवस्य येनाकृतयो गुणास्ते ॥ ३२ ॥. . इतीयता सिद्धमिदं यत्र खै- , ग्राह्यं तदेव प्रतिगृह्यते तैः। ....., अन्यद्यदाप्तैरुदितं तदेव सत्यं नृणां खानि तु सर्वशि नो ॥ ३३ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सुरचन्द्रमनः स्थिरीकारे नास्तिकस्य प्रत्यक्षप्रमाणान्नोइन्द्रियावगमाधिक्योक्तिलेशः चतुर्दशोधिकारः are ५१ विदः पण्डिताः तेषां मध्ये मुन्दर । ५२ जीवशरीरभागजातं वस्तु
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy