SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( ९४ ) चरित्रवत्ती परदेशवार्त्ता स्वादिन्द्रियाद्वेत्ति न किन्तु चान्यतः || २६ || हेतोरतः सुष्टुः विधाय चित्तं विचारयेदं स्वविकल्पमुक्तः । ग्राह्यं यदेवास्ति नृणां निजैः खै - स्तदेव गृह्णन्ति हि तानि खानि ॥ २७ ॥ ज्ञानं परोक्षं हि यदिन्द्रियाणां तज्ज्ञायते मङ्क्षु परोपदेशात् शस्तं तथाऽशस्तमिदं समस्तं .. विस्तारसंक्षेपत, ईक्ष्यते ऽन्यतः ॥ २८ ॥ यथान्त्रंशुकं कफपित्तवात - . ૪૯ " नाडी भ्रमं गुल्म यकृन्मलाशयाः । गण्डोलतापाधिकत सिवालकाः कपालरोगा गलरोगविद्रधी ॥ २९ ॥ इत्यादिकं यत्तनुमध्यवस्तु सामान्यमत्यैर्निजकेन्द्रियैः स्वयम् न ज्ञायते किन्तु परोक्षश्रुत्या ज्ञेयं तदस्य प्रशमात्स्वसत्ता ॥ ३० ॥ ; ४९ अन्त्राश्रितं हानिवृद्धयादिकं । वीर्याश्रितं हानिवृद्धयादिकं । ५० अप्यन्त्रादिविद्रधिपर्यन्तरोगगणस्य' औषधादिनोपशमात् शान्तितः सत्ता रागोत्पतिज्ञानं भवेत् । ""
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy