SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८ जैन तत्त्व मीमांसा की प्रमाणनयेरधिगमः, टीका - नामादि निक्षेपविधिनो पलक्षितानां जीवादीनां तवं प्रमाणाभ्यां नयश्चाधिः गम्यते । प्रमाणनया वच्यमाणलक्षण विकल्पाः तत्र प्रमाणं द्विविधं - स्वार्थं परार्थं च । तत्र स्वार्थप्रमाण • वर्ज्यम् । श्रतं पुनः स्वार्थं भवति परार्थं च ! ज्ञानात्म ॐ स्वार्थं वचनात्मकं परार्थम् । तद्विकल्पा नयाः । अत्राह नैयशब्दस्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति ! नेप दोष: अभ्यर्हितत्वात्प्रमाणस्य तत्पूर्वनिपातः, अभ्यर्हितत्वं सर्वतोवलीयः । कुतोऽभ्यर्हितत्वम् १ नयप्ररूपणप्रभव योनि त्वात् । एवं युक्त "प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नयः इति" सकलविषयत्वाच्च प्रमाणस्य, तथा चोक्तं सकलादेश: प्रमाणाधीनो विकला देशो नयाधीन इति" नयोद्विविधः द्रव्यार्थिकः पर्यायार्थिकश्च पर्यायार्थिकनयेन पर्यायतत्त्वमधिगन्तव्यम् । इतरेषां नामस्थापनाद्रव्याणां द्रव्यार्थिकनयेन, सामान्यात्मकत्वात् । द्रव्यार्थः प्रयोजनमस्येत्यस्यt द्रव्यार्थिकः पर्यायोऽर्थः प्रयोजनमस्येत्यसौ पर्यायार्थिकः तत्सर्वं समुदितं प्रमाणेनाधिगन्तव्यम्" । I हिन्दी टीका -- प्रमाण नय इनि करि जीवादिक पदार्थनिका अधिगम (ज्ञान) हो है । नाम आदि निक्षेप विधि करि अंगीकार करे जे जीवादिक तिनि का यथार्थ स्वरूप का ज्ञान प्रत्यक्ष परोक्ष प्रमाण करि तथा द्रव्यार्थिक पर्यायार्थिक नय करि होय है । तहां Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.010315
Book TitleJain Tattva Mimansa ki Samiksha
Original Sutra AuthorN/A
AuthorChandmal Chudiwal
PublisherShantisagar Jain Siddhant Prakashini Sanstha
Publication Year1962
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy