SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४६ चितामणि पार्श्वनाथ स्तोत्रम् - सोल्लासं वसहाङ्कित जिनफुल्लिंगानन्दद देहिनाम् ।७। ह्री श्री कारवर नमोक्षरपर ध्यायन्ति ये योगिनोहृत्पने विनिवेश्य पार्श्वमधिप चिन्तामणिसंज्ञकम् । भाले वामभुजे च नाभिकरयो यो भुजे दक्षिणे। पश्चादष्टदलेपु ते शिवपदं द्विवैभवन्त्यिहो 141 स्रग्धरा-नो रोगा नैव शोका न कलहकलना नारिमारिप्रचारा नैवाधि समाधिन च दरदुरिते दुप्टदारिद्रता नो ।। नो शाकिन्यो ग्रहा नो न हरिकरिगणा व्यालवैतालजाला जायन्ते पार्वचिंतामणिनतिवशत.प्राणिना भक्तिभाजाम् ।। शार्दल -गीर्वाणद्रुमधेनुकुम्भमणयस्तस्यागणे रंगिणो- . देवा दानवमानवा सविनयं तस्मै हितध्यायिनः ।। लक्ष्मीस्तस्य वशाऽवशेव गणिना ब्रह्माण्डसंस्थायिनी। श्रीचिन्तामणिपार्श्वनाथमनिशं सस्तोति यो ध्यायति ।। मालिनी-इति जिनपतिपार्श्व. पाश्र्वपाश्र्वात्ययक्ष प्रदलितदुरितोच. प्रीणितप्राणिसार्थ । त्रिभुवनजनवाञ्छादानचिन्तामणिकः । शिवपदतरुवीज बोधिवीज ददातु ।११॥ अहंतो भगवन्त इन्द्रमहिता सिद्धाश्च सिद्धिस्थिताः, प्राचार्या जिनशासनोन्नतिकरा. पूज्या उपाध्यायका । श्रीसिद्धान्तसुपाठका मुनिवरा रत्नत्रयाराधका, पचैते परमेष्ठिन प्रतिदिनं कुर्वन्तु नो मगलम् ।।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy