SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३४५ पाताल कलयन् धरा धवलयन्नाकाशमापूरयन् । दिक्चक्र क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् ।। ब्रह्माण्ड सुखयन् जलानि जलधे. फेनच्छलालोलयन् । श्री चिन्तामणि पार्श्वसंभवयशोहसश्चिर राजते |२| पुण्याना विपणिस्तमोदिनमणि. कामेभकुम्भे सृणिर्मोक्षे निस्सरणिः सुरेन्द्रकरिणी ज्योति प्रकाशारणि ॥ दाने देवमणिर्नतोत्तमजनश्रेणि कृपासारिणी । विश्वानन्दसुधाघृणिर्भवभिदे श्रीपार्श्व चिन्तामणि । ३ । ' श्री चिन्तामणिपार्श्व विश्वजनता सञ्जीवनस्त्वं मया । दृष्टस्तात ! ततः श्रियः समभवन्नाशक्रमाचक्रिणम् ॥ मुक्ति क्रीडति हस्तयोर्बहुविध सिद्धं मनोवाञ्छित । दुर्देवं दुरित च दुर्दिनभयं कष्टं प्रणष्ट मम ॥४॥ यस्य प्रौढतमप्रतापतपन प्रोद्दामधामा जगज्जघाल' कलिकालकेलिदलनो मोहान्धविध्वसक. ॥ नित्योद्योतपद समस्तकमला केलिगृहं राजते । स श्रीपार्श्वजिनो जने हितकरश्चिन्तामणि पातु माम् |५| विश्वव्यापितमो हिनस्ति तरणिर्बालोपि कल्पाकुरो । दारिद्राणि गजावली हरिशिशु काष्ठानि वह्न कणः । पीयूषस्य लवोऽपि रोगनिवह यद्वत्तथा ते विभो । मूर्ति स्फूर्तिमती सती त्रिजगती कष्टानि हर्तुं क्षमा |६| श्रीचिन्तामणिमन्त्रमेाँकृतियुत ह्रीं कारसाराश्रित । श्री मन्त्र मिऊणपाशकलित त्रैलोक्यवश्यावहम् ॥ द्वेधाभूतविषापहं विषहरं श्रेय प्रभावाश्रयं ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy