SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३२६ उद्यच्छशाङ्कशुचिनिर्जरवारिधारमुच्चस्तट सुरगिरेरिव शातकौम्भम् ।३०। छत्रत्रय तव विभाति शशाङ्ककान्तमुचै. स्थित स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजाल विवृद्धशोभप्रख्यापयस्त्रिजगत परमेश्वरत्वम् ।३१। गिम्भीरताररवपरितदिग्विभागस्त्रैलोक्यलोकशुभसंगमभूतिदक्ष । सद्धर्मराजजयघोषणघोषक सन्, खे दुन्दुभिर्वनति ते यशस प्रवादी ।३२। मन्दारसुन्दरनमेरुसुपारिजातसतानकादिकुसुमोत्करवृष्टिरुद्धा । गन्धोदबिन्दुशुभमन्दमरुत्प्रपाता, दिव्या दिव पतति ते वचसा ततिर्वा ।३३। शुभ्रप्रभावलयभूरिविभा विभोस्ते, लोकत्रया तिमता द्युतिमाक्षिपन्ती। प्रोद्यदिवाकरनिरन्तरभरिसख्या, दीप्त्याजयत्यपि निशामपि सोमसौम्याम् ।३४। स्वर्गापवर्गगममार्गविमार्गणेष्टसद्धर्मतत्वकथन कपटुस्त्रिलोक्या। दिव्यध्वनिर्भवति ते विशदार्थसर्वभाषास्वभावपरिणामगुण प्रयोज्य'] 1३५॥ उन्निद्रहेमनवपङ्कजपुञ्जकान्ति,
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy