SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२८ भक्तामरस्तोत्रम् ज्ञानस्वरूपममलं प्रवदन्ति सन्त |२४| बुद्धस्त्वमेव विबुधाचितबुद्धिवोधात्, त्व शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धोर ! शिवमार्गविधेविधानात्, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ तुभ्य नमस्त्रिभुवनात्तिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय. तुभ्य नमो जिन ! भवोदधिशोपणाय |२६| को विस्मयोऽत्र यदि नाम गुणैरशेपैस्त्वसश्रितो निरवकाशतया मुनीश ! | दो पैरुपात्तविविधाश्रयजातगर्वे, स्वप्नातरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ उचैरशोकतरुसश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं, विम्बं रवेरिव पयोधरपार्श्ववति |२८| सिंहासने मणिमयूख शिखाविचित्रे, विभ्राजते तव वपु कनकावदात्तम् । विम्बं वियद्विलसदशुलतावितानं, गोदयाद्विशिरसीव सहस्ररश्मे |२६| कुन्दावदातचलचामरचारुशोभं, विभ्राजते तव वपु. कलधौतकान्तम ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy