SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला ३२१ सुभगसुस्वरशुभसूक्ष्मपर्याप्त स्थिरादेययशासि सेतराणि तीर्थकृत्त्वं च |१२| उचैर्नीचैश्च | १३ | दानादीनाम् | १४ | आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोटय परा स्थिति |१५| सप्ततिर्मोहनीयस्य । १६ । नामगोत्रयोविंशति | १७ | त्रयस्त्रिशत्सागरोपमाण्यायुष्कस्य | १८ | अपरा द्वादशमुहूर्त्ता वेदनीयस्य |११| नामगोत्रयोरष्टौ | २०| शेषाणामन्तर्मुहूर्तम् | २१ | विपाकोऽनुभाव | २२ | स यथानाम | २३ | ततश्च निर्जरा |२४| नामप्रत्यया सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिता सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा. १२५ | सद्वेद्यसम्यक्त्व हास्य रतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् । २६। ॥ इति अष्टमोऽध्याय ॥ ॥ नवमोऽध्यायः ॥ आस्रवनिरोध सवर |१| स गुप्तिसमितिधर्मानुप्रेक्षापरिपहजयचारित्र |२| तपसा निर्जरा च ॥ ३ । सम्यग्योगनिग्रहो गुप्ति: |४| ईर्याभाषैषणादाननिक्षेपोत्सर्गा. समितय | ५| उत्तमः क्षमामार्दवार्जवशोचसत्यसंयमतपस्त्यागा ऽऽ किञ्चन्यब्रह्मचर्याणि धर्म | ६ । अनित्याशरण ससा रैकत्वान्यत्वा शुचित्वाऽस्रव संवर निर्जरालोकबो धिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षा ।७| मार्गाच्यवन निर्जरार्थं परिषोढव्या परीषहा || क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यार तिस्त्रीचर्यानिषद्याशय्याक्रोशत्रध-याचनाऽलाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि || सूक्ष्मसम्पराय च्छद्मस्थवीतरागयोश्चतुर्दश । १०। एकादश जिने ॥११॥
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy