SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२० तत्त्वार्थ सूत्र अ ८ धानानादरस्मत्यनुपस्थापनानि ।२८। अप्रत्यवेक्षिताप्रमाजितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।२६। सचित्तसम्बद्धसम्मिश्राऽभिपबदुप्पक्वाहारा. १३०। सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिकमा ३१। जीवितमरणाशं. सामित्रानुरागसुखानुबन्धनिदानकरणानि ।३२। अनुग्रहार्थं स्व. स्यातिसर्गो दानम् ।३३। विधिद्रव्यदातपात्रविशेपात्तद्विशेपः ।३४। ॥ इति सप्तमोऽध्याय ॥ || अष्टमोऽध्यायः॥ मिथ्यादर्शनाऽविरति-प्रमाद-कपाय-योगा वन्धहेतवः ।। सकपायत्वाज्जीव कर्मणो योग्यान्पुद्गलानादत्ते ।। स बन्ध. 1३। प्रकृति-स्थित्यन भाव-प्रदेशास्तद्विधय ।४। आद्यो ज्ञान-दर्शनावरण-वेदनीय-मोहनीयाऽयुक-नाम-गोत्राऽन्तराया ।। पञ्चनवद्वयप्टाविंशति-चतु-द्विचत्वारिंशद-द्वि-पञ्चभेदा यथाक्रमम्।६। मत्यादीना ।७चारचक्षुरवाधिकेवलाना निद्रा-निद्रानिद्राप्रचलाप्रचला प्रचला-स्त्यानगद्धिवेदनीयानि च ।८। सदसवेद्ये ।६। दर्शनचारित्रमोहनीयकपायनोकपायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कपायनोकपायावनन्तानुबन्ध्यप्रत्याख्यान प्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकश क्रोधमानमायालोभा हास्यरत्यरतिशोकभयजुगुप्साम्त्रीपुनपुसकवेदाः ।१०। नारकतैर्यग्योनमानुपदैवानि ।११ गतिजातिगरीराङ्गोपाड्गनिर्माणबन्धनसड्यातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपधातपराघातातपोद्योतोच्छ्वासविहायोगतय प्रत्येकशरीरत्रस
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy