SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला १६७ सो तत्थ एवं पडिसिद्धो, जायगेण महासुणी । नवि रुट्ठो नवि तुट्ठो, उत्तमट्ठगवेमो नन्नट्ठ पाणहेडं वा, नवि निव्वाणाय वा । तेसि विमोक्खणट्टाए, इमं वयणमब्बवी |१०| नवि जाणासि वेयमहं नवि जन्नाण जं मुहं । नक्खत्ताण मुह जं च, जं च धम्माण वा मुह | ११ | जे समत्था समुद्धत्तु, परमप्पाणमेव य । न ते तुमं वियाणासि, अह जाणासि तो भण | १२| तस्सऽक्खेवपमोक्खं तु, अचयतो तहि दिन । सपरिसोपजली होउ, पुच्छई त महामुणि ॥१३॥ वेयाण च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुह | १४| जे समत्था समुद्वत्तु, परमप्पाणमेव य । एय मे संसयं सव्व, साहू कहसु पुच्छो |१५| अग्गिहुत्तमुहा वेया, जन्नट्ठी वेयसा मुहं । नक्खत्ताण मुह चदो, धम्माण कासवो मुहं |१६| जहा चदं गहाईया, चिट्ठती पजलीउडा । वदमाणा नमसता, उत्तम मणहारिणो | १७| जाणगा जन्नवाई, विज्जा - माहण सपया । मूढा सज्झाय तवसा, भासच्छन्ना इवऽग्गिणो | १८ | जा लोए बम्भणो वृत्तो, श्रग्गीव महिो जहा । सया कुसलसदिट्ठ, त वयं बूम माहणं |१६| जो ण सज्जइ आगंतु, पव्वयंतो न सोयइ ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy