SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६६ उत्तराध्ययन सूत्र अ २५ | एयाओ पंच समिईओ, चरणस्स य पवत्तणे गुत्ती नियत्तणे त्ता, प्रभत्सु ससो |२६| एसा पवयणमाया, जे सम्म श्रायरे मुणी । सो खिप्प सव्वसंसारा, विष्पमुच्चइ पण्डिए |२७| || समिईओ चउवीसइमं अज्भयण समत्तं ॥२४॥ ॥ जन्नइज्जं पंचवीसइमं श्रज्झयणं ॥ २५ ॥ माहणकुलसंभू, श्रासि विप्पो महायसो । जायाई जम-जन्नम्मि, 'जयघोसित्ति' नामत्रो | १| इदियग्गामनिग्गाही, मग्गगामी महामुनी । गामाणुगामं रीयते, पत्तो वाणरसि पुरि |२| वाणारसीए वहिया, उज्जाणम्मि मणोरमे । फासुए सेज्जसंथारे, तत्थ वासमुवागए | ३ | ग्रह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसित्ति नामेणं, जन्नं जयइ वेयवी |४| ग्रह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्मि, भिक्खमट्ठा उवट्टिए |५| समुट्ठियं हि संतं, जायगो पडिसेहए । न हु दाहामि ते भिक्खं, भिक्खू जायाहि प्रन्नश्रो | ६ | जे य वेयविऊ विप्पा, जनट्ठा य जे दिया । जोइसंगविऊ जे य, जे य धम्माण पारगा |७| जे समत्या समुद्धत्तु, परमप्पाणमेव य । तेसि अन्नमिणं देयं भो भिक्खू ! सव्वकामियं । ८ ,
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy