SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जैन स्वाध्यायमाला १३१ श्रणिच्चे जीवलेोगम्मि, किं हिंसाए पसज्जसी ? | ११| जया सव्वं परिच्चज्ज, गंतव्व-मवसस्स ते । अणिच्चे जीवलोगम्मि, किं रज्जम्मि पसज्जसी | १२ | जीवियं चैव रूवं च, विज्जु - संपायचंचलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुज्झसे |१३| दाराणि य सुया चेव, मित्ता य तह बंधवा | जीवंत - मणुजीवंति, मयं नाणुव्वयंति य | १४ | नीहरति मयं पुत्ता, पितरं परम- दुक्खिया । पितरोवि तहा पुत्ते, बंधू रायं तव चरे | १५ | तो तेणज्जिए दव्वे, दारे य परि रक्खिए । कोलंतिने नरा रायं, हट्ट - तुट्ट - मलकिया । १६। तेणावि जं कयं कम्मं, सुहं वा जइ वा दुह । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं |१७| सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया सवेग - निव्वेदं, समावन्नो नराहिवो |१८| 'संजनो' चइउं रज्जं, निक्खंतो जिण सासणे । 'गद्दभालिस्स' भगवश्रो, अणगारस्स अतिए | १६ | चिच्चा रट्ठ पव्वइए, खत्तिए परिभासइ । जहा ते दी सई रूव, पसन्न ते तहा मणो | २० | किंनामे किंगोत्ते, कस्सट्ठाए व माहणे । कहं पडियरसी बुद्धे, कहं विणीएत्ति वुच्चसी ॥२१॥ संजो नाम नामेणं, तहा गोत्तेण गोयमो । 'गद्दभाली' ममायरिया, विज्जा-चरण- पारगा । २२ ।
SR No.010312
Book TitleJain Swadhyaya Mala
Original Sutra AuthorN/A
AuthorAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1965
Total Pages408
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy