SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ४१२] नैनसिद्धांतसंग्रह। त्वम् इति गुणानां व्युत्पत्तिः । स्वभावविभावरूपतया याति पर्येति परिणमतीति पर्याय इति पर्यायस्य व्युत्पत्ति. । स्वभावलाभादच्युतत्वाइस्तिस्वभावः परस्वरूपेणाभावान्नास्तिस्दमावःनिननिज- नानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः । तस्याप्यनेकपयायपरिणामितत्गदनित्यस्वभावः। स्वभवानामकाषारत्वादेकत्वमावा । एकस्याप्यनेकस्वभावोपलम्मादनेकस्वभावः । गुणगुण्यादिसंज्ञाभेदादू भेदस्वभावः । संज्ञासंख्यालक्षणप्रयोजनानि) गुणगुण्याघेकन्दमावादभेदस्वभावः । माविकाले परस्वरूपाकारमबनाद् भव्यस्वभावः । कालत्रयेऽपि परस्वरूपाकाराभवनादमन्यस्वभावः । उकञ्च,1" अण्णोण्णं पविसंता दिता उग्गसमण्णमण्णस्स । मेलंतावि य णिचं सगसगमावं ण विजहंति " ॥ ७ ॥ पारिणामिकमावप्रधानत्वेन परमस्वभावः । इति सामान्यस्वमावानां व्युत्पत्तिः । प्रदेशादिगुणानां व्युत्पत्तिश्चतनादिविशेषम्वभावानां च व्युत्पत्तिनिगदिता । धर्म पेक्षया स्वभावा गुणा न भवति । स्वद्रव्यचतुष्टयापेक्षया परस्परं गुणाः स्वभावा मयति । द्रव्याण्यपि भवति । स्वभाषादन्य थामवन विभावः। शुद्धं केवरभावमशुद्धं तस्यापि विपरीतम् । स्व. मावस्याप्यन्यत्रोपचारादुपचरितम्वभावः । स द्वेधा कर्मजस्वाभावि कमेदात् यथा नीवस्य मुर्तत्वमचेतनत्वं यथा सिद्धानां परज्ञता परदशफलं च । एवमितरेषां द्रव्याणामुपचारो यथासंभवो ज्ञेयः। 1 गुणगुणीति संक्षा नाम । गुणा अनेक गुणी वेक इति संख्या भेदः । सद्रव्यलक्षणं । द्रव्यानया निगुणा गुणाः । २ स्वभावापेक्षया । -
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy