SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ जनसिद्धातसग्रह। [ ४०९ दिचतुष्टयापेक्षया द्रव्यमस्ति । परदन्यादिग्राहकद्रव्यार्थिको यथा'परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति । परमभावग्राहकद्रव्यार्थिको यथा-ज्ञानस्वरूप आत्मा । अनानेकस्वभावानां मध्ये ज्ञानाख्यः परमस्वभावो गृहीतः। ... इति द्रव्याधिकस्य दश मेदाः । . __ अथ पर्यायार्थिकस्य पड्मेदा उच्यन्ते, अनादि नित्यपर्यायार्थिको यथा पुद्गलपर्यायो नित्यो मेर्वादिः सादिनित्यपयोयार्थिको यथा-सिद्धपर्यायो नित्यः । सत्तागौणत्वेनोत्पादव्ययग्राहकस्वभावो 5 नित्यशुद्धपर्यायाथिको यथा-समय समयं प्रति पर्याया विनाशिनः । सत्तासापेक्षस्वभावोऽनित्याशुद्वपर्यायार्थिको यथा-एकस्मिन् समये त्रयात्मकः पर्यायः । कर्मोपाधिनिरपेक्षस्वभावो नित्यशुद्धपर्यायार्थिको यथा-सिद्धपर्यायसरशाः शुद्धाः संसारिणां पर्यायाः। कर्मोपाधिसापेक्षम्वभावोsनित्याशुद्धपर्यायार्थिको यथा-संसारिणामुत्पत्तिमरणे स्तः । इति पर्यायाधिकस्य षड्भेदाः। नगमलेषा भूतमाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र स भूननगमो यथा-भद्य दीपोत्सवदिने श्रीवर्द्धमानस्वामी मोक्षं गतः भाविनि भूतवकथनं यत्र स भाविनगमो यथाअर्हन् सिद्ध ए। कर्तुमारब्धमीपनिष्पन्नमनिप्पन्नं वा वस्तु निष्पन्नवत्कश्यते यत्र स वर्तमाननैगमो यथा-आदनः पच्यते इति नैगमनेधा। १ सुवर्ण हि रजतातिरूपतया नास्ति रजतक्षेत्रेण .ग्जतकालेन रजतपर्यायेण च नास्ति । २ पूर्वपर्यायस्य विनाशः, उत्तरायस्योत्सादा, द्रव्यत्वेन ध्रुवत्वम् । - - -
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy