SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ४०८] . जैनसिद्धांतसंग्रह । ते कुतो ज्ञेयाः प्रमाणनयविवक्षातः । सम्यग्ज्ञानं प्रमाणम् । वहधा प्रत्यक्षतरमेदात् । अवधिमनःपर्ययविकदेशप्रत्यक्षौ । केवलं सकलप्रत्यक्षम् । मतिश्रुने परोक्ष । प्रमाणमुक्त । तदवयवा नयाः। नयभेता उच्यन्ते, णिच्छयववहारणया मूलमभेयाण याण सव्वाणं । जिच्छय साहणहेओ दव्वयपज्जास्थिया मुणह ॥ ४ ॥ द्रव्याथिका पर्यायार्थिक: नैगमः, संग्रहः व्यवहारः, ऋजुसूत्रः, शब्दः, समभिरुढ. एवंभूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपा उपनयाः । सद्भतव्यवहारः असद्धृतव्यवहारः उपचरितासद्भतव्यवहारश्चेत्युपनयास्त्रेधा! ' इदानीमेतेषां भेदा उच्यन्ते। द्रव्यार्थिकस्य दश भेदाः। कर्मोपाघिनिरपेक्षाः शुद्धद्रव्यार्थिको यथा मंसारी जीवः सिद्धसडक्शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको यथा द्रव्यं नित्यम् । भेदकल्पनानिरपेक्षः शुद्धो द्रव्यार्थको यथा निजगुः पर्यायस्वभावाव्यममिन्नम् । कर्मोपाधिसापेक्षोऽशुद्धद्रव्याथिको यथा क्रोधादिकर्मजमाव आत्मा उत्पादव्यय-विक्षोऽशुद्धद्रव्यार्थिको यथैकस्मिन् . समये द्रव्यमुत्पादव्ययाव्यात्मकम् भेदकल्पनासापेक्षाशुद्धद्रव्याथिको यथात्मनो दर्शनज्ञानादयो गुणाः अन्वयद्रव्यार्थिको यथा-गुणपर्यायस्वभावं व्यम् स्वद्रव्यादिग्राहकद्रव्यार्थिको यथा-स्वद्रव्या निधन व्यस्थिताः व्यवहारनयाः गर्यायस्थितः । २ नयाई एहीत्या वस्तुनोऽनेकविश्ल्पत्वेन कथनमुपनयः । ३ आदिशब्देन स्वक्षेत्रस्वकालस्यमावा प्रायाः । - -
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy