SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ जैनसिंद्धांतसंग्रह । १४५ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। __ यः स्मरेत्परमात्मानं सं बाह्याभ्यन्तरे शुचिः ॥ १॥ अपराजितमन्त्रोऽयं सर्वविघ्नविनाशनः । मङ्गलेषु च सर्वेषु प्रथमं मङ्गलं मतः ॥ ३ ॥ एसो पंच णमोयारो सव्वपावप्पणासणो। . मंगलाणं च सव्वेसि, पढम होह मंगलं ॥ ४ ॥ महमित्यक्षरं ब्रह्मवाचक परमेष्ठिनः । सिद्धचक्रस्य. सहीन सर्वतः प्रणमाम्यहम् ॥ ५ ॥ कर्माष्टकविनिर्मुक्तं मोक्षलक्ष्मीनिकेतनम् । सम्यक्त्वादिगुणोपेतं सिद्धचक्र नमाम्यहम् ॥ ६ ॥ (यहां पुष्पांजलि क्षेपण करना चाहिये ।) (यदि अवकाश हो, तो यहांपर सहस्रनाम पढ़कर दश अर्ष देना, नहीं तो नीचे लिखा श्लोक पढ़कर एक मर्घ चढाना चाहिये।) उदकचन्दनतंदुलपुष्पकैश्चरुसुदीपसुधूपफनाकः । धवलमङ्गलगानरवाकुले जिनगृहे जिननाथमहं यजे ॥७॥ ॐ श्री भगवजिनसहस्रनामेभ्योऽयं निर्वपामीति स्वाहा ।। श्रीमजिनेंद्रमभिवंद्य जगत्रयेशं ' स्याहादनायकमनंतचतुष्टयाईम् ।। श्रीमूळसंघसुदृशां मुरुतेकहेतु जैनेंद्रयज्ञविधिरेष मयाऽभ्यधायि ॥ ९ ॥ स्वस्ति त्रिलोकगुरवे जिनपुङ्गवाय • स्वस्ति खभावमहिमोदयमुस्थिताय । . . : स्वस्ति प्रकाशसहजोजितष्पयाय , .
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy