SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका ३५. औदयिकपारिवानिकावति। उदीरणाकरन स्वभावरूपेण वा अष्टानामपि कर्मणामनुभवावस्था उदवः । तेन निवृत्तो भाव औदयिकः। स्वस्वभावे परिचमनं परिणामः । तेन निर्वतः स एव वा भाव: पारिणामिकः। ३६. ओपमिकस्य सम्यक्त्वबारित्र ३७. क्षायिकस्य जान-दर्शन-सम्यक्त्व-चारित्र-अप्रतिहतबीर्यादयः । ३८. क्षायोपशमिकस्य शानाशान-दर्शन-दृष्टि-चारित्र-मंयमामयम वीर्यादयः ।। ३९. औदयिकस्य महान विदा सुखदुःख-आश्रव-वेद-आयुर्गति-जानि. शरीर-लेश्या-गोत्र-प्रतिहतवीयंत्व-छद्मस्थ-असिद्धत्वादयः ।।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy