________________
जैन सिद्धान्त दीपिका
३५. औदयिकपारिवानिकावति।
उदीरणाकरन स्वभावरूपेण वा अष्टानामपि कर्मणामनुभवावस्था उदवः । तेन निवृत्तो भाव औदयिकः।
स्वस्वभावे परिचमनं परिणामः । तेन निर्वतः स एव वा भाव: पारिणामिकः।
३६. ओपमिकस्य सम्यक्त्वबारित्र
३७. क्षायिकस्य जान-दर्शन-सम्यक्त्व-चारित्र-अप्रतिहतबीर्यादयः ।
३८. क्षायोपशमिकस्य शानाशान-दर्शन-दृष्टि-चारित्र-मंयमामयम
वीर्यादयः ।।
३९. औदयिकस्य महान विदा सुखदुःख-आश्रव-वेद-आयुर्गति-जानि.
शरीर-लेश्या-गोत्र-प्रतिहतवीयंत्व-छद्मस्थ-असिद्धत्वादयः ।।