SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जन सिद्धान्त दीपिका ३१. लब्ध्युपयोगी भावेन्द्रियम् । ज्ञानावरणादिकर्मक्षयोपशमजन्य:-सामध्यविणेप:लन्धीन्द्रियम् । अर्थग्रहणरूप आत्मव्यापार:-उपयोगेन्द्रियम् । मत्यां लन्धी निवृत्युपकरणोपयोगाः । सत्यां च निर्वत्तो उपकरणोपयोगी। मत्युपकरण उपयोगः। ३२. स्पर्ण-रस-गन्ध-रूप-शब्दास्तद्विषयाः । ३३. सर्वार्षग्राहि कालिकं मनः । सर्वे, न तु इन्द्रियवत् प्रतिनियता अर्था गृह्यन्ते येन तत् सर्वार्थवाहि त्रिकालविषयत्वात् कालिकं मनः । तद् अनिन्द्रि
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy