SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ न सिद्धान्त दीपिका २४. मति-अत-विमला मिथ्यात्वसाहचर्यादनानम् । विभङ्ग'-अवधिस्थानीयः । मिथ्यात्विनां ज्ञानावरणक्षयोपशमजन्योऽपिबोधो मिथ्यात्वमहचारित्वात् अज्ञानमुच्यते तथा चाममः अविससिया मई-महनाणं च मइमन्नाणं च । विससिया समदिट्टिम्म मई महनाणं । मिच्छादिट्टिम्म मई महअन्नाणं । यत्पुन नाभावरूपं ओदायिकमज्ञानं तस्य नात्राल्लेखः । मनःपर्यायकेवलयोस्नु सम्यग्दृष्टिप्वेव भावान्, अज्ञानानि त्रीणि एव । २५. सामान्यग्राहित्वाद् दर्णनमनाकारः । ___ वस्तुनो विशेषधर्मान् गौणीकृत्य मामान्यानां प्राहकं दर्शनम्-अनाकार उपयोग इत्युच्यते । २६. परचक्षुरवधिकेवलानि । १. विविधा भङ्गाः सन्ति यस्मिन इति विभङ्गः । २. कुत्सा नम् समासः । कुत्सितत्वं पात्र मिप्यादृष्टेः संसर्गात् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy