SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १८. भयोपशमनिमित्ताच पाणाम्। १९. अनुगामि-बननुगामि-वर्धमान-होयमान-प्रतिपाति-अप्रतिपाति दादसो पोड़ा। २०. मनोद म्यपर्यायप्रकाशि मनःपर्यायः । २१. ऋजु-विपुलमती। साधारणमनोदव्यग्राहिणी मतिः ऋजुमतिः' । तद्विशेषपाहिणी मतिः विपुलमतिः'। २२. विशुद्धि-क्षेत्र-स्वामि-विषयभेदादवभिनः । २३. निविलव्यपर्यायसाक्षात्कार केवलम् । १. घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छि तिरित्यर्षः। २. पटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽवतनो महान् इत्याध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy