SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैन सिदान्त दीपिका देवस्य पहलम-बम्यतः परिवेदः पबनावग्रहः। ___ ततो मनाग व्यक्तं पातिव्यगुणकल्पनारहितमप-महणम्अविग्रह', यथा एतत् किमिद् बस्ति'। ११. अमुकेन भाष्यमिति प्रत्यय ईहा। अमुकस्तदितरोवा इति संशयादूर्व मन्वयव्यतिरेकपूर्वकम 'अमुकेन भाष्यम्' इति प्रत्यय ईहा, यया-शब्देन भाव्यम्। १२. अमुक एवेत्यवायः। यया अयं शब्द एव। पवार १. म्यम्बनेन व्यन्जनस्य नवग्रहः-व्यम्बनावग्रहः । बत्र मध्यमपद लोपो समासः । अयमान्तहितिकः । २. एक सामयिकः। ३. बनम्यवसायो न निर्णयोन्मुख इति न प्रमाणम् । अवग्रहस्तु निर्णयोन्मुख इति प्रामाण्यमस्य ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy