SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६. मति श्रुतावधि मनःपर्याय केवलानि । ७. इन्द्रियमनो निबन्धनं मतिः । मतिः, स्मृतिः, मंज्ञा, चिन्ता, अभिनिबोध इति एकार्थाः । ८. अवग्रह हावायधारणास्तद्भेदाः । जन सिद्धान्त दीपिका ६. इन्द्रियार्थयोग दर्शनानन्तरं सामान्यग्रहणमनग्रहः । इन्द्रियार्थयोरुचितदेशाद्यवस्थानरूपे योगे सति दर्शनम् - अनुल्लिखित विशेषस्य सन्मात्रस्य प्रतिपत्तिः, तदनन्तरम् - अनिर्देश्यसामान्यस्य ( वस्तुनः ) ग्रहणमवग्रहः । १०. व्यञ्जनार्थयोः । व्यजनेन इन्द्रियार्थसम्बन्धरूपेण, व्यञ्जनस्य - शब्दा
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy