SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः १. जीवाजीव-पुष्प-पासाम्यव-सम्बर-निबंरा-बन्ध-मोक्षास्तत्त्वम्। तत्त्वं पारमापिकं वस्तु। २. उपयोगलक्षणो जीव.। ३. चेतनाव्यापारउपयोगः । चेतना-शानदवात्मिका। तस्या व्यापारः प्रवृत्तिःउपयोगः। ४. साकारोऽनाकारत। १. विशेषग्राहित्वामा कारः। सामान्यविवेवात्मकस्व वस्तुनः सामान्यधर्मान गोणीकृत्य विशेषाणां पाहशा बाकारेष-विशेषेण सहितत्वात् साकार उपयोग इत्युचते।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy