SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ बैन सिदान्त दीपिका ४६. एकत्व-पृथकत्व-संध्या-संस्थान-संयोग-विभागास्तल्लक्षणम् । एत: पर्याया लक्ष्यन्ते । एकत्वम्-भिन्नप्वपि परमावादिषु यदेकोऽयं घटादिरिति प्रतीतिः । पृथक्त्वं-संयुक्नेषु भेदज्ञानस्य कारणभूतं पृथक्त्वम्, यथा-अयमस्मान् पृथक् । मंख्या-दी त्रय इत्यादिरूपा। संस्थानम-यया इदं परिमण्डलम् । मंयोगः- अयमंगुल्यो: मंयोगः । विभाग:--वियुक्तषु भेदज्ञानस्य कारणभूनो विभागः, , यथा- अयमिनो विभक्तः । इतिद्रव्यगुणपर्यायस्वल्पनिर्णयः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy