SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ जन सिद्धान्त दीपिका वस्तुनो पृथग्भूतो बुद्धिकल्पितोऽशो देश उच्यते । ३१. निरंण: प्रदेणः। निरंणो देशः प्रदेशः कथ्यने । परमाणुपरिमितो वस्तुभाग इत्यर्थः । अविभागी परिच्छदोऽप्यस्य पर्यायः । पृथग्वस्तुत्वेन परमाणुम्ततो भिन्नः। ३२. कृत्स्नलोकेश्वगाहो धर्माधर्मयोः । धर्माधर्मास्तिकायो सम्पूर्ण लोकं व्याप्य तिष्ठतः । ३३. एकप्रदेशादिषु विकल्प्य: पुद्गलानाम् । लोकस्यकप्रदेणादिष पदगलानामवगाहो विकल्पनीयः । ३४. असंख्येयभागादिषु जीवानाम् । जीवः बनु स्वभावान् लोकस्य अल्पात् अल्लमसंख्येयप्रदेशात्मकममध्ययतमं भागमवरुध्य तिष्ठति, न पुद्गलवन् एक प्रदेगादिकम, इति असंख्येयभागादिषु जीवानामवगाहः । __ असंख्येयप्रदेशात्मके च लोके परिणतिबंचिश्यात् प्रदीपप्रभापटनवत् अनन्तानामपि जीवपुद्गलानां समावेगों न दुर्घटः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy