SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १८. तदेकीभावः स्कन्धः । नेपां याद्यनन्तपरिमितानां परमाणूनामेकत्वेनावस्थानं कन्धः, यपा-दी परमाणू मिलितो दिप्रदेशी स्कन्धः, एवं त्रिपदणी, दशप्रदेशी, मंख्येयप्रदेगी, असंख्येयप्रदेशी, अनन्तप्रदणी च। १६. नोंदमघाताभ्यामपि । स्कन्धम्य भेदनः मंघानतोपि स्कन्धो भवति, यथा -- भिद्यमाना गिना, महन्यमानाः नन्नवश्च । अविभागिन अम्निकायपि म्कन्धगब्दो व्यवलियन, यथा--- धर्माधर्माकागजीवास्तिकायाः स्कन्धाः । २०. स्निग्धम्क्षवाद् अजपन्य गुणानाम् । अजघन्यगुणानाम्..... दिगुणादिम्निग्धम्क्षाणा परमाणना नडिपमः ममाद्विगुणादिस्निग्धक्षः परमाणुभिः समं स्निग्धरूक्षत्वानोरेकीभावो भवनि न तु एकगुणानामकगुणः ममित्यर्थः । अयं हि विमदृशापेक्षया एकीभावः । १. अविभागी प्रतिच्छेदः, अविभाज्योऽशः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy