________________
जैन सिद्धान्त दीपिका
१८. तदेकीभावः स्कन्धः ।
नेपां याद्यनन्तपरिमितानां परमाणूनामेकत्वेनावस्थानं कन्धः, यपा-दी परमाणू मिलितो दिप्रदेशी स्कन्धः, एवं त्रिपदणी, दशप्रदेशी, मंख्येयप्रदेगी, असंख्येयप्रदेशी, अनन्तप्रदणी च।
१६. नोंदमघाताभ्यामपि ।
स्कन्धम्य भेदनः मंघानतोपि स्कन्धो भवति, यथा -- भिद्यमाना गिना, महन्यमानाः नन्नवश्च ।
अविभागिन अम्निकायपि म्कन्धगब्दो व्यवलियन, यथा--- धर्माधर्माकागजीवास्तिकायाः स्कन्धाः ।
२०. स्निग्धम्क्षवाद् अजपन्य गुणानाम् ।
अजघन्यगुणानाम्..... दिगुणादिम्निग्धम्क्षाणा परमाणना नडिपमः ममाद्विगुणादिस्निग्धक्षः परमाणुभिः समं स्निग्धरूक्षत्वानोरेकीभावो भवनि न तु एकगुणानामकगुणः ममित्यर्थः ।
अयं हि विमदृशापेक्षया एकीभावः ।
१. अविभागी प्रतिच्छेदः, अविभाज्योऽशः ।