SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका १. जीव पुद्गलयांविविधसयोगः म विविधरूपः । इयं विविधम्पना एव मृप्टिरिति कथ्यते । १०. मंयोगश्चापाचानुपूविकः । ११. कम-गरीगंपग्रहरूपण त्रिविधः । उपग्रहः-- आहार-वाइ-मन:-उच्छ्वाम निःश्वासाः । १२. चनुर्धा नतिः । यथा आकाशनिष्ठितो वायुः, वायुप्रतिप्टिन उदधिः, उधिनिष्टिना पृथिवी. पृथिवी प्रतिष्ठिनाः मम्थावराः जीवाः। १३. पदव्यशन्यमाकाशमलाकः । १४. म्पशं रसगन्धवर्णवान् पुद्गलः । पूरणगलनधमंत्वान् पुद्गल इति ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy