________________
जैन सिद्धान्त दीपिका १. जीव पुद्गलयांविविधसयोगः म विविधरूपः ।
इयं विविधम्पना एव मृप्टिरिति कथ्यते ।
१०. मंयोगश्चापाचानुपूविकः ।
११. कम-गरीगंपग्रहरूपण त्रिविधः ।
उपग्रहः-- आहार-वाइ-मन:-उच्छ्वाम निःश्वासाः ।
१२. चनुर्धा नतिः ।
यथा आकाशनिष्ठितो वायुः, वायुप्रतिप्टिन उदधिः, उधिनिष्टिना पृथिवी. पृथिवी प्रतिष्ठिनाः मम्थावराः जीवाः।
१३. पदव्यशन्यमाकाशमलाकः ।
१४. म्पशं रसगन्धवर्णवान् पुद्गलः ।
पूरणगलनधमंत्वान् पुद्गल इति ।