SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ जन सिदान्न दीपिका ६. अवगाहलक्षण आकाशः । अवगाह:-अवकाशः, आश्रय: म एव लक्षणं यम्य म आकाशाम्निकायः । दिपि आकाशविशेषः न न द्रव्यान्तरम् । ७. नाकालाकान। ८. पव्यात्मको नांकः । अपरिमिनम्याकाणम्य पडव्यात्मको भागः लांब इत्यभिधीयते । म न चतुर्दशगज्जुपरिमाणः', मुनिष्ठकसम्थानः', नियंग ऊवोधश्च । नत्र अप्टादशगनयोजनाच्छिनाऽमस्यद्वीपमहायाम्नियंक । किञ्चिन्यूनमप्नरजुप्रमाण ऊध्वः । किञ्चिदधिकमनग्नुमिनांधः । १. अमख्ययोजनप्रमिता रज्जुः । २. त्रिशरावसम्पुटाकारः, यथा एकः परावान्धो मुखः नदुर द्वितीय ऊर्ध्वमुखः नदुर पुनश्चकोऽधोमुखः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy